Original

राजोवाच ।वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः ।वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह ॥ ४५ ॥

Segmented

राजा उवाच वाच्-वज्राः ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहु-जीविन् वाच्-युद्धम् तद् इदम् तीव्रम् मम विप्र त्वया सह

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाच् वाच् pos=n,comp=y
वज्राः वज्र pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
बाहु बाहु pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
वाच् वाच् pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i