Original

ब्राह्मण उवाच ।युद्धं मम सदा वाणी याचतीति विकत्थसे ।न च युद्धं मया सार्धं किमर्थं याचसे पुनः ॥ ४४ ॥

Segmented

ब्राह्मण उवाच युद्धम् मम सदा वाणी याचति इति विकत्थसे न च युद्धम् मया सार्धम् किमर्थम् याचसे पुनः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
सदा सदा pos=i
वाणी वाणी pos=n,g=f,c=1,n=s
याचति याच् pos=v,p=3,n=s,l=lat
इति इति pos=i
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat
pos=i
pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
किमर्थम् किमर्थम् pos=i
याचसे याच् pos=v,p=2,n=s,l=lat
पुनः पुनर् pos=i