Original

राजोवाच ।स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम् ।याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज ॥ ४३ ॥

Segmented

राजा उवाच स्व-शक्त्या अहम् ददानि इति त्वया पूर्वम् प्रभाषितम् याचे त्वाम् दीयताम् मह्यम् जप्यस्य अस्य फलम् द्विज

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
प्रभाषितम् प्रभाष् pos=va,g=n,c=1,n=s,f=part
याचे याच् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
मह्यम् मद् pos=n,g=,c=4,n=s
जप्यस्य जप्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s