Original

ब्राह्मण उवाच ।तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप ।अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर ॥ ४२ ॥

Segmented

ब्राह्मण उवाच तुष्यसि त्वम् स्वधर्मेण तथा तुष्टा वयम् नृप अन्योन्यस्य उत्तरम् न अस्ति यद् इष्टम् तत् समाचर

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तुष्यसि तुष् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
तथा तथा pos=i
तुष्टा तुष् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
समाचर समाचर् pos=v,p=2,n=s,l=lot