Original

राजोवाच ।क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् ।प्रयच्छ युद्धमित्येवं वादिनः स्मो द्विजोत्तम ॥ ४१ ॥

Segmented

राजा उवाच क्षत्रियो ऽहम् न जानामि देहि इति वचनम् क्वचित् प्रयच्छ युद्धम् इति एवम् वादिनः स्मो द्विजोत्तम

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
क्वचित् क्वचिद् pos=i
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
इति इति pos=i
एवम् एवम् pos=i
वादिनः वादिन् pos=a,g=m,c=1,n=p
स्मो अस् pos=v,p=1,n=p,l=lat
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s