Original

तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप ।अहं न प्रतिगृह्णामि किमिष्टं किं ददानि ते ।ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् ॥ ४० ॥

Segmented

तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप अहम् न प्रतिगृह्णामि किम् इष्टम् किम् ददानि ते ब्रूहि त्वम् नृपति-श्रेष्ठ तपसा साधयामि किम्

Analysis

Word Lemma Parse
तेभ्यः तद् pos=n,g=m,c=4,n=p
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
दानानि दान pos=n,g=n,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
प्रवृत्ता प्रवृत् pos=va,g=m,c=1,n=p,f=part
नराधिप नराधिप pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
प्रतिगृह्णामि प्रतिग्रह् pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
नृपति नृपति pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
साधयामि साधय् pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=2,n=s