Original

ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः ।षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ॥ ४ ॥

Segmented

ब्राह्मणो जापकः कश्चिद् धर्म-वृत्तः महा-यशाः षडङ्ग-विद् महा-प्राज्ञः पैप्पलादिः स कौशिकः

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
जापकः जापक pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
षडङ्ग षडङ्ग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
पैप्पलादिः पैप्पलादि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कौशिकः कौशिक pos=n,g=m,c=1,n=s