Original

ब्राह्मण उवाच ।द्विविधा ब्राह्मणा राजन्धर्मश्च द्विविधः स्मृतः ।प्रवृत्तश्च निवृत्तश्च निवृत्तोऽस्मि प्रतिग्रहात् ॥ ३९ ॥

Segmented

ब्राह्मण उवाच द्विविधा ब्राह्मणा राजन् धर्मः च द्विविधः स्मृतः प्रवृत्तः च निवृत्तः च निवृत्तो ऽस्मि प्रतिग्रहात्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्विविधा द्विविध pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
द्विविधः द्विविध pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
प्रतिग्रहात् प्रतिग्रह pos=n,g=m,c=5,n=s