Original

राजोवाच ।राजाहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः ।ददामि वसु किंचित्ते प्रार्थितं तद्वदस्व मे ॥ ३८ ॥

Segmented

राजा उवाच राजा अहम् ब्राह्मणः च त्वम् यदि षट्कर्म-संस्थितः ददामि वसु किंचित् ते प्रार्थितम् तद् वदस्व मे

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
यदि यदि pos=i
षट्कर्म षट्कर्मन् pos=n,comp=y
संस्थितः संस्था pos=va,g=m,c=1,n=s,f=part
ददामि दा pos=v,p=1,n=s,l=lat
वसु वसु pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रार्थितम् प्रार्थय् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s