Original

स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि ।स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु मे ॥ ३७ ॥

Segmented

स्वागतम् ते महा-राज ब्रूहि यद् यद् इह इच्छसि स्व-शक्त्या किम् करोमि इह तद् भवान् प्रब्रवीतु मे

Analysis

Word Lemma Parse
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
स्व स्व pos=a,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इह इह pos=i
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रब्रवीतु प्रब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s