Original

तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च ।अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ॥ ३६ ॥

Segmented

तस्मै सो अथ आसनम् दत्त्वा पाद्यम् अर्घ्यम् तथा एव च अब्रवीद् ब्राह्मणो वाक्यम् कृत्वा कुशल-संविदम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
सो तद् pos=n,g=m,c=1,n=s
अथ अथ pos=i
आसनम् आसन pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
कुशल कुशल pos=n,comp=y
संविदम् संविद् pos=n,g=f,c=2,n=s