Original

सर्वानेव तु राजर्षिः संपूज्याभिप्रणम्य च ।कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः ॥ ३५ ॥

Segmented

सर्वान् एव तु राजर्षिः सम्पूज्य अभिप्रणम्य च कुशल-प्रश्नम् अकरोत् सर्वेषाम् राज-सत्तमः

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
तु तु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
सम्पूज्य सम्पूजय् pos=vi
अभिप्रणम्य अभिप्रणम् pos=vi
pos=i
कुशल कुशल pos=n,comp=y
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s