Original

भीष्म उवाच ।अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे ।अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः ॥ ३३ ॥

Segmented

भीष्म उवाच अर्घ्यम् पाद्यम् च दत्त्वा स तेभ्यः तत्र समागमे अब्रवीत् परम-प्रीतः स्व-शक्त्या किम् करोमि वः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
pos=i
दत्त्वा दा pos=vi
तद् pos=n,g=m,c=1,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
तत्र तत्र pos=i
समागमे समागम pos=n,g=m,c=7,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=4,n=p