Original

ब्राह्मण उवाच ।स्वागतं सूर्यपुत्राय कालाय च महात्मने ।मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ॥ ३२ ॥

Segmented

ब्राह्मण उवाच स्वागतम् सूर्यपुत्राय कालाय च महात्मने मृत्यवे च अथ धर्माय किम् कार्यम् करवाणि वः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
सूर्यपुत्राय सूर्यपुत्र pos=n,g=m,c=4,n=s
कालाय काल pos=n,g=m,c=4,n=s
pos=i
महात्मने महात्मन् pos=a,g=m,c=4,n=s
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s
pos=i
अथ अथ pos=i
धर्माय धर्म pos=n,g=m,c=4,n=s
किम् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
वः त्वद् pos=n,g=,c=4,n=p