Original

यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् ।कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः ॥ ३० ॥

Segmented

यथावद् अस्य जप्यस्य फलम् प्राप्तः त्वम् उत्तमम् कालः ते स्वर्गम् आरोढुम् कालो ऽहम् त्वाम् उपागतः

Analysis

Word Lemma Parse
यथावद् यथावत् pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
जप्यस्य जप्य pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
कालः काल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आरोढुम् आरुह् pos=vi
कालो काल pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part