Original

कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे ।यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् ॥ ३ ॥

Segmented

कालस्य मृत्युनः च तथा यद् वृत्तम् तत् निबोध मे यथा स तेषाम् संवादो यस्मिन् स्थाने ऽपि च अभवत्

Analysis

Word Lemma Parse
कालस्य काल pos=n,g=m,c=6,n=s
मृत्युनः मृत्यु pos=n,g=m,c=6,n=s
pos=i
तथा तथा pos=i
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
संवादो संवाद pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan