Original

तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च ।फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे ॥ २९ ॥

Segmented

तपसो ऽस्य सु तप्तस्य तथा सु चरितस्य च फल-प्राप्तिः ते श्रेष्ठा यमो ऽहम् त्वाम् उपब्रुवे

Analysis

Word Lemma Parse
तपसो तपस् pos=n,g=n,c=6,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
सु सु pos=i
तप्तस्य तप् pos=va,g=n,c=6,n=s,f=part
तथा तथा pos=i
सु सु pos=i
चरितस्य चर् pos=va,g=n,c=6,n=s,f=part
pos=i
फल फल pos=n,comp=y
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
यमो यम pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपब्रुवे उपब्रू pos=v,p=1,n=s,l=lat