Original

भीष्म उवाच ।अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो ।ब्राह्मणं तं महाभागमुपागम्येदमब्रुवन् ॥ २८ ॥

Segmented

भीष्म उवाच अथ वैवस्वतः कालो मृत्युः च त्रितयम् विभो ब्राह्मणम् तम् महाभागम् उपागत्य इदम् अब्रुवन्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
वैवस्वतः वैवस्वत pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
त्रितयम् त्रितय pos=n,g=n,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
उपागत्य उपागम् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan