Original

धर्म उवाच ।यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज ।एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः ॥ २७ ॥

Segmented

धर्म उवाच यदि त्वम् न इच्छसि त्यक्तुम् शरीरम् पश्य वै द्विज एष कालः तथा मृत्युः यमः च त्वाम् उपागताः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
त्यक्तुम् त्यज् pos=vi
शरीरम् शरीर pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
वै वै pos=i
द्विज द्विज pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
तथा तथा pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपागताः उपागम् pos=va,g=m,c=1,n=p,f=part