Original

ब्राह्मण उवाच ।रमे जपन्महाभाग कृतं लोकैः सनातनैः ।सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो ॥ २६ ॥

Segmented

ब्राह्मण उवाच रमे जपन् महाभाग कृतम् लोकैः सनातनैः स शरीरेण गन्तव्यो मया स्वर्गो न वा विभो

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रमे रम् pos=v,p=1,n=s,l=lat
जपन् जप् pos=va,g=m,c=1,n=s,f=part
महाभाग महाभाग pos=a,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
लोकैः लोक pos=n,g=m,c=3,n=p
सनातनैः सनातन pos=a,g=m,c=3,n=p
pos=i
शरीरेण शरीर pos=n,g=m,c=3,n=s
गन्तव्यो गम् pos=va,g=m,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
pos=i
वा वा pos=i
विभो विभु pos=a,g=m,c=8,n=s