Original

धर्म उवाच ।अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव ।गच्छ लोकानरजसो यत्र गत्वा न शोचसि ॥ २५ ॥

Segmented

धर्म उवाच अलम् देहे मनः कृत्वा त्यक्त्वा देहम् सुखी भव गच्छ लोकान् अरजसो यत्र गत्वा न शोचसि

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अलम् अलम् pos=i
देहे देह pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
त्यक्त्वा त्यज् pos=vi
देहम् देह pos=n,g=m,c=2,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
लोकान् लोक pos=n,g=m,c=2,n=p
अरजसो अरजस् pos=a,g=m,c=2,n=p
यत्र यत्र pos=i
गत्वा गम् pos=vi
pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat