Original

ब्राह्मण उवाच ।न रोचये स्वर्गवासं विना देहादहं विभो ।गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना ॥ २४ ॥

Segmented

ब्राह्मण उवाच न रोचये स्वर्ग-वासम् विना देहाद् अहम् विभो गच्छ धर्म न मे श्रद्धा स्वर्गम् गन्तुम् विना आत्मना

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
विना विना pos=i
देहाद् देह pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,g=m,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गन्तुम् गम् pos=vi
विना विना pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s