Original

धर्म उवाच ।अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुंगव ।स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ ॥ २३ ॥

Segmented

धर्म उवाच अवश्यम् भोः शरीरम् ते त्यक्तव्यम् मुनि-पुंगवैः स्वर्ग आरोह्यताम् विप्र किम् वा ते रोचते ऽनघ

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवश्यम् अवश्यम् pos=i
भोः भोः pos=i
शरीरम् शरीर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
त्यक्तव्यम् त्यज् pos=va,g=n,c=1,n=s,f=krtya
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
स्वर्ग स्वर्ग pos=n,g=m,c=1,n=s
आरोह्यताम् आरोहय् pos=v,p=3,n=s,l=lot
विप्र विप्र pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s