Original

प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् ।त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि ॥ २१ ॥

Segmented

प्राणत्यागम् कुरु मुने गच्छ लोकान् यथा ईप्सितान् त्यक्त्वा आत्मनः शरीरम् च ततो लोकान् अवाप्स्यसि

Analysis

Word Lemma Parse
प्राणत्यागम् प्राणत्याग pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मुने मुनि pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
लोकान् लोक pos=n,g=m,c=2,n=p
यथा यथा pos=i
ईप्सितान् ईप्सय् pos=va,g=m,c=2,n=p,f=part
त्यक्त्वा त्यज् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
pos=i
ततो ततस् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt