Original

जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः ।देवानां निरयान्साधो सर्वानुत्क्रम्य यास्यसि ॥ २० ॥

Segmented

जिता लोकाः त्वया सर्वे ये दिव्या ये च मानुषाः देवानाम् निरयान् साधो सर्वान् उत्क्रम्य यास्यसि

Analysis

Word Lemma Parse
जिता जि pos=va,g=m,c=1,n=p,f=part
लोकाः लोक pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
दिव्या दिव्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
मानुषाः मानुष pos=a,g=m,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
निरयान् निरय pos=n,g=m,c=2,n=p
साधो साधु pos=n,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
उत्क्रम्य उत्क्रम् pos=vi
यास्यसि या pos=v,p=2,n=s,l=lrt