Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च ॥ २ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् इक्ष्वाकोः सूर्य-पुत्रस्य यद् वृत्तम् ब्राह्मणस्य च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
इक्ष्वाकोः इक्ष्वाकु pos=n,g=m,c=6,n=s
सूर्य सूर्य pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
pos=i