Original

धर्म उवाच ।द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः ।जप्यस्य च फलं यत्ते संप्राप्तं तच्च मे शृणु ॥ १९ ॥

Segmented

धर्म उवाच द्विजाते पश्य माम् धर्मम् अहम् त्वाम् द्रष्टुम् आगतः जप्यस्य च फलम् यत् ते सम्प्राप्तम् तत् च मे शृणु

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्विजाते द्विजाति pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
जप्यस्य जप्य pos=n,g=n,c=6,n=s
pos=i
फलम् फल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot