Original

समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः ।साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् ॥ १८ ॥

Segmented

साक्षात् प्रीतः तदा धर्मो दर्शयामास तम् द्विजम्

Analysis

Word Lemma Parse
साक्षात् साक्षात् pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s