Original

एवमुक्त्वा भगवती जगाम भवनं स्वकम् ।ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा ॥ १७ ॥

Segmented

एवम् उक्त्वा भगवती जगाम भवनम् स्वकम् ब्राह्मणो ऽपि जपन्न् आस्ते दिव्यम् वर्ष-शतम् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
भगवती भगवत् pos=a,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भवनम् भवन pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
जपन्न् जप् pos=va,g=m,c=1,n=s,f=part
आस्ते आस् pos=v,p=3,n=s,l=lat
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
तदा तदा pos=i