Original

नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति ।कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् ।भविता च विवादोऽत्र तव तेषां च धर्मतः ॥ १६ ॥

Segmented

नियतो जप च एकाग्रः धर्मः त्वा समुपैष्यति कालो मृत्युः यमः च एव समायास्यन्ति ते ऽन्तिकम् भविता च विवादो ऽत्र तव तेषाम् च धर्मतः

Analysis

Word Lemma Parse
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
जप जप् pos=v,p=2,n=s,l=lot
pos=i
एकाग्रः एकाग्र pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
समुपैष्यति समुपे pos=v,p=3,n=s,l=lrt
कालो काल pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
समायास्यन्ति समाया pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
विवादो विवाद pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s