Original

यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम् ।साधये भविता चैतद्यत्त्वयाहमिहार्थिता ॥ १५ ॥

Segmented

यास्यसि ब्रह्मणः स्थानम् अनिमित्तम् अनिन्दितम् साधये भविता च एतत् यत् त्वया अहम् इह अर्थिता

Analysis

Word Lemma Parse
यास्यसि या pos=v,p=2,n=s,l=lrt
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अनिमित्तम् अनिमित्त pos=a,g=n,c=2,n=s
अनिन्दितम् अनिन्दित pos=a,g=n,c=2,n=s
साधये साधय् pos=v,p=1,n=s,l=lat
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
अर्थिता अर्थय् pos=va,g=f,c=1,n=s,f=part