Original

इदं चैवापरं प्राह देवी तत्प्रियकाम्यया ।निरयं नैव यातासि यत्र याता द्विजर्षभाः ॥ १४ ॥

Segmented

इदम् च एव अपरम् प्राह देवी तद्-प्रिय-काम्या निरयम् न एव यातासि यत्र याता द्विजर्षभाः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
देवी देवी pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
यातासि या pos=v,p=2,n=s,l=lrt
यत्र यत्र pos=i
याता या pos=va,g=m,c=1,n=p,f=part
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=1,n=p