Original

मनसश्च समाधिर्मे वर्धेताहरहः शुभे ।तत्तथेति ततो देवी मधुरं प्रत्यभाषत ॥ १३ ॥

Segmented

मनसः च समाधिः मे वर्धेत अहः अहः शुभे तत् तथा इति ततो देवी मधुरम् प्रत्यभाषत

Analysis

Word Lemma Parse
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
समाधिः समाधि pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वर्धेत वृध् pos=v,p=3,n=s,l=vidhilin
अहः अहर् pos=n,g=n,c=2,n=s
अहः अहर् pos=n,g=n,c=2,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
इति इति pos=i
ततो ततस् pos=i
देवी देवी pos=n,g=f,c=1,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan