Original

एवमेषा महाराज जापकस्य गतिर्यथा ।एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ १२७ ॥

Segmented

एवम् एषा महा-राज जापकस्य गतिः यथा एतत् ते सर्वम् आख्यातम् किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जापकस्य जापक pos=a,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat