Original

अथ वा वीक्षते लोकान्सर्वान्निरयसंस्थितान् ।निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी ॥ १२६ ॥

Segmented

अथवा वीक्षते लोकान् सर्वान् निरय-संस्थितान् निःस्पृहः सर्वतो मुक्तः तत्र एव रमते सुखी

Analysis

Word Lemma Parse
अथवा अथवा pos=i
वीक्षते वीक्ष् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
निरय निरय pos=n,comp=y
संस्थितान् संस्था pos=va,g=m,c=2,n=p,f=part
निःस्पृहः निःस्पृह pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
एव एव pos=i
रमते रम् pos=v,p=3,n=s,l=lat
सुखी सुखिन् pos=a,g=m,c=1,n=s