Original

ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम् ।अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते ॥ १२३ ॥

Segmented

ब्रह्म-स्थानम् अनावर्तम् एकम् अक्षर-संज्ञकम् अदुःखम् अजरम् शान्तम् स्थानम् तत् प्रतिपद्यते

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
अनावर्तम् अनावर्त pos=a,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
अक्षर अक्षर pos=a,comp=y
संज्ञकम् संज्ञक pos=a,g=n,c=1,n=s
अदुःखम् अदुःख pos=a,g=n,c=1,n=s
अजरम् अजर pos=a,g=n,c=1,n=s
शान्तम् शम् pos=va,g=n,c=1,n=s,f=part
स्थानम् स्थान pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat