Original

अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान् ।ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः ॥ १२२ ॥

Segmented

अमृतात् च अमृतम् प्राप्तः शीतीभूतो निरात्मवान् ब्रह्म-भूतः स निर्द्वंद्वः सुखी शान्तो निरामयः

Analysis

Word Lemma Parse
अमृतात् अमृत pos=n,g=n,c=5,n=s
pos=i
अमृतम् अमृत pos=n,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
शीतीभूतो शीतीभू pos=va,g=m,c=1,n=s,f=part
निरात्मवान् निरात्मवत् pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
निर्द्वंद्वः निर्द्वंद्व pos=a,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
शान्तो शम् pos=va,g=m,c=1,n=s,f=part
निरामयः निरामय pos=a,g=m,c=1,n=s