Original

एवं सोमे तथा वायौ भूम्याकाशशरीरगः ।सरागस्तत्र वसति गुणांस्तेषां समाचरन् ॥ १२० ॥

Segmented

एवम् सोमे तथा वायौ भूमि-आकाश-शरीर-गः स रागः तत्र वसति गुणान् तेषाम् समाचरन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सोमे सोम pos=n,g=m,c=7,n=s
तथा तथा pos=i
वायौ वायु pos=n,g=m,c=7,n=s
भूमि भूमि pos=n,comp=y
आकाश आकाश pos=n,comp=y
शरीर शरीर pos=n,comp=y
गः pos=a,g=m,c=1,n=s
pos=i
रागः राग pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वसति वस् pos=v,p=3,n=s,l=lat
गुणान् गुण pos=n,g=m,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
समाचरन् समाचर् pos=va,g=m,c=1,n=s,f=part