Original

भीष्म उवाच ।इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् ।जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः ॥ १२ ॥

Segmented

भीष्म उवाच इति उक्तवान् स तदा देव्या विप्रः प्रोवाच धर्म-विद् जप्यम् प्रति मे इच्छेयम् वर्धतु इति पुनः पुनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
देव्या देवी pos=n,g=f,c=3,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
जप्यम् जप्य pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
मे मद् pos=n,g=,c=6,n=s
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
वर्धतु वृध् pos=v,p=3,n=s,l=lot
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i