Original

स तैजसेन भावेन यदि तत्राश्नुते रतिम् ।गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः ॥ ११९ ॥

Segmented

स तैजसेन भावेन यदि तत्र अश्नुते रतिम् गुणान् तेषाम् समादत्ते रागेण प्रतिमोहितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैजसेन तैजस pos=a,g=m,c=3,n=s
भावेन भाव pos=n,g=m,c=3,n=s
यदि यदि pos=i
तत्र तत्र pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
रतिम् रति pos=n,g=f,c=2,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
समादत्ते समादा pos=v,p=3,n=s,l=lat
रागेण राग pos=n,g=m,c=3,n=s
प्रतिमोहितः प्रतिमोहय् pos=va,g=m,c=1,n=s,f=part