Original

प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् ।अथ वाग्निं समायाति सूर्यमाविशतेऽपि वा ॥ ११८ ॥

Segmented

प्रयाति संहिता-अध्यायी ब्रह्माणम् परमेष्ठिनम् अथ वा अग्निम् समायाति सूर्यम् आविशते ऽपि वा

Analysis

Word Lemma Parse
प्रयाति प्रया pos=v,p=3,n=s,l=lat
संहिता संहिता pos=n,comp=y
अध्यायी अध्यायिन् pos=a,g=m,c=1,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
परमेष्ठिनम् परमेष्ठिन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
वा वा pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
समायाति समाया pos=v,p=3,n=s,l=lat
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
आविशते आविश् pos=v,p=3,n=s,l=lat
ऽपि अपि pos=i
वा वा pos=i