Original

भीष्म उवाच ।जापकानां फलावाप्तिर्मया ते संप्रकीर्तिता ।गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ॥ ११७ ॥

Segmented

भीष्म उवाच जापकानाम् फल-अवाप्तिः मया ते संप्रकीर्तिता गतिः स्थानम् च लोकाः च जापकेन यथा जिताः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जापकानाम् जापक pos=a,g=m,c=6,n=p
फल फल pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
संप्रकीर्तिता संप्रकीर्तय् pos=va,g=f,c=1,n=s,f=part
गतिः गति pos=n,g=f,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
जापकेन जापक pos=a,g=m,c=3,n=s
यथा यथा pos=i
जिताः जि pos=va,g=m,c=1,n=p,f=part