Original

सर्वमन्योन्यनिकषे निघृष्टं पश्यतस्तव ।गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि ॥ ११६ ॥

Segmented

सर्वम् अन्योन्य-निकषे निघृष्टम् पश्यतः ते गच्छ लोकाञ् जितान् स्वेन कर्मणा यत्र वाञ्छसि

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्योन्य अन्योन्य pos=n,comp=y
निकषे निकष pos=n,g=m,c=7,n=s
निघृष्टम् निघृष् pos=va,g=n,c=1,n=s,f=part
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
लोकाञ् लोक pos=n,g=m,c=2,n=p
जितान् जि pos=va,g=m,c=2,n=p,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
यत्र यत्र pos=i
वाञ्छसि वाञ्छ् pos=v,p=2,n=s,l=lat