Original

नायं धारयते किंचिज्जिज्ञासा त्वत्कृते कृता ।कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ॥ ११५ ॥

Segmented

न अयम् धारयते किंचिद् जिज्ञासा त्वद्-कृते कृता कालो धर्मः तथा मृत्युः काम-क्रोधौ तथा युवाम्

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
जिज्ञासा जिज्ञासा pos=n,g=f,c=1,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
कालो काल pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
तथा तथा pos=i
युवाम् त्वद् pos=n,g=,c=1,n=d