Original

विरूप उवाच ।कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् ।समेति च यदुक्तं ते समा लोकास्तवास्य च ॥ ११४ ॥

Segmented

विरूप उवाच काम-क्रोधौ विद्धि नौ त्वम् आवाभ्याम् कारितो भवान् समा इति च यद् उक्तम् ते समा लोकाः ते अस्य च

Analysis

Word Lemma Parse
विरूप विरूप pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
विद्धि विद् pos=v,p=2,n=s,l=lot
नौ मद् pos=n,g=,c=2,n=d
त्वम् त्वद् pos=n,g=,c=1,n=s
आवाभ्याम् मद् pos=n,g=,c=3,n=d
कारितो कारय् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
समा सम pos=n,g=f,c=1,n=s
इति इति pos=i
pos=i
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
समा सम pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i