Original

राजोवाच ।जलमेतन्निपतितं मम पाणौ द्विजोत्तम ।सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ॥ ११३ ॥

Segmented

राजा उवाच जलम् एतत् निपतितम् मम पाणौ द्विजोत्तम समम् अस्तु सह एव अस्तु प्रतिगृह्णातु वै भवान्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जलम् जल pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
निपतितम् निपत् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
समम् सम pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
सह सह pos=i
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
प्रतिगृह्णातु प्रतिग्रह् pos=v,p=3,n=s,l=lot
वै वै pos=i
भवान् भवत् pos=a,g=m,c=1,n=s