Original

ब्राह्मण उवाच ।संहितां जपता यावान्मया कश्चिद्गुणः कृतः ।तत्सर्वं प्रतिगृह्णीष्व यदि किंचिदिहास्ति मे ॥ ११२ ॥

Segmented

ब्राह्मण उवाच संहिताम् जपता यावान् मया कश्चिद् गुणः कृतः तत् सर्वम् प्रतिगृह्णीष्व यदि किंचिद् इह अस्ति मे

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संहिताम् संहिता pos=n,g=f,c=2,n=s
जपता जप् pos=va,g=m,c=3,n=s,f=part
यावान् यावत् pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s