Original

एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः ।यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् ॥ १११ ॥

Segmented

एष पाणिः अपूर्वम् भो निक्षेप-अर्थम् प्रसारितः यत् मे धारयसे विप्र तद् इदानीम् प्रदीयताम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पाणिः पाणि pos=n,g=m,c=1,n=s
अपूर्वम् अपूर्व pos=a,g=n,c=2,n=s
भो भो pos=i
निक्षेप निक्षेप pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रसारितः प्रसारय् pos=va,g=m,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
धारयसे धारय् pos=v,p=2,n=s,l=lat
विप्र विप्र pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदानीम् इदानीम् pos=i
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot