Original

राजोवाच ।धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः ।इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति ॥ ११० ॥

Segmented

राजा उवाच धिग् राज-धर्मम् यस्य अयम् कार्यस्य इह विनिश्चयः इति अर्थम् मे ग्रहीतव्यम् कथम् तुल्यम् भवेद् इति

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धिग् धिक् pos=i
राज राजन् pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
यस्य यद् pos=n,g=n,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
इह इह pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s
इति इति pos=i
अर्थम् अर्थ pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ग्रहीतव्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
कथम् कथम् pos=i
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i