Original

सावित्र्युवाच ।किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते ।प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति ॥ ११ ॥

Segmented

सावित्री उवाच किम् प्रार्थयसि विप्र-ऋषे किम् च इष्टम् करवाणि ते प्रब्रूहि जपताम् श्रेष्ठ सर्वम् तत् ते भविष्यति

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
प्रार्थयसि प्रार्थय् pos=v,p=2,n=s,l=lat
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt